- कदलः _kadalḥ _कदलकः _kadalakḥ
- कदलः कदलकः The plantain tree; ऊरुद्वयं मृगदृशः कदलस्य काण्डौ Amaru.95.-ला N. of several plants:-- पृश्नि, डिम्बिका and शाल्मलि.-ली 1 The plantain tree; किं यासि बालकदलीव विकम्पमाना Mk.1.2; यास्यत्यूरुः सरसकदली- स्तम्भगौरश्चलत्वम् Me.98,79; Ku.1.36; R.12.96; Y.3.8.-2 A kind of deer.-3 A flag carried by an elephant.-4 A flag or banner; कदली वैजयन्त्यां च रम्भायां च मृगे$पि च Nm.-Comp. -(ली) कुसुमम् the flower of the कदली plant.-(ली) क्षता 1 A sort of cucumber (Mar. प़डवळ).-2 A fine woman.-(ली) गर्भः the pith of the plantain.-दण्डः, -स्कन्धः a kind of illusion.
Sanskrit-English dictionary. 2013.