कदलः _kadalḥ _कदलकः _kadalakḥ

कदलः _kadalḥ _कदलकः _kadalakḥ
कदलः कदलकः The plantain tree; ऊरुद्वयं मृगदृशः कदलस्य काण्डौ Amaru.95.
-ला N. of several plants:-- पृश्नि, डिम्बिका and शाल्मलि.
-ली 1 The plantain tree; किं यासि बालकदलीव विकम्पमाना Mk.1.2; यास्यत्यूरुः सरसकदली- स्तम्भगौरश्चलत्वम् Me.98,79; Ku.1.36; R.12.96; Y.3.8.
-2 A kind of deer.
-3 A flag carried by an elephant.
-4 A flag or banner; कदली वैजयन्त्यां च रम्भायां च मृगे$पि च Nm.
-Comp. -(ली) कुसुमम् the flower of the कदली plant.
-(ली) क्षता 1 A sort of cucumber (Mar. प़डवळ).
-2 A fine woman.
-(ली) गर्भः the pith of the plantain.
-दण्डः, -स्कन्धः a kind of illusion.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем решить контрольную работу

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”